轻松学巴利——第4-5课

文化   2024-09-01 09:14   缅甸  

4

人称代词(体格形式)


单数

复数

第一人称

ahaṃ(我)

mayaṃ, amhe(我们)

第二人称

tvaṃ(你)

tumhe(你们)

第三人称

so(他)

te(他们)

  1. 1.      带动词的人称代词:


单数

复数

第一人称

ahaṃ asmi我是

mayaṃ asma (amha) 我们是

第二人称

tvaṃ asi你是

tumhe attha你们是

第三人称

so atthi他是(在那)

te santi他们是(在那)

带动词的人称代词:


单数

复数

第一人称

ahaṃ dhāvāmi我跑

mayaṃ dhāvāma我们跑

第二人称

tvaṃ dhāvasi你跑

tumhe dhāvatha你们跑

第三人称

so dhāvati他跑

te dhāvanti他们跑


第5

将来时

动词词尾


单数

复数

第一人称

-(i)ssāmi

-(i)ssāma

第二人称

-(i)ssasi

-(i)ssatha

第三人称

-(i)ssati

-(i)ssanti

词根:√dhāv(跑),词干:dhāva

第一人称

Ahaṃ dhāvissāmi

Mayaṃ dhāvissāma


我将跑

我们将跑

第二人称

Tvaṃ dhāvissasi

Tumhe dhāvissatha


你将跑

你们将跑

第三人称

So dhāvissati

Te dhāvissanti


他将跑

他们将跑

词根:√kī,词干:kiṇā

第一人称

Ahaṃ kiṇissāmi

Mayaṃ kiṇissāma


我将买

我们将买

第二人称

Tvaṃ kiṇissasi

Tumhe kiṇissatha


你将买

你们将买

第三人称

So kiṇissati

Te kiṇissanti


他将买

他们将买

词根:√dis,词干:dese

第一人称

Ahaṃ desessāmi

Mayaṃ desessāma


我将宣讲

我们将宣讲

第二人称

Tvaṃ desessasi

Tumhe desessatha


你将宣讲

你们将宣讲

第三人称

So desessati

Te desessanti


他将宣讲

他们将宣讲

词根:√kar,词干:karo

第一人称

Ahaṃ karissāmi

Mayaṃ karissāma


我将做

我们将做

第二人称

Tvaṃ karissasi

Tumhe karissatha


你将做

你们将做

第三人称

So karissati

Te karissanti


他将做

他们将做

词根:han

第一人称

Ahaṃ hanissāmi

Mayaṃ hanissāma


我将杀

我们将杀

第二人称

Tvaṃ hanissasi

Tumhe hanissatha


你将杀

你们将杀

第三人称

So hanissati

Te hanissanti


他将杀

他们将杀

注意:动词atthi(他是)没有自己的将来式 Bhavati的将来形式,即bhavissati等,充当它的将来式。

欢喜觉悟
太多干货,请自备茶水
 最新文章