轻松学巴利——第9课

文化   2024-09-22 18:13   缅甸  


礼敬彼世尊、 阿拉汉 、正自觉者!


本书完整电子版pdf下载链接请见:《轻松学巴利》完整版下载

9

否定句;疑问句

否定句:将助词“na”放在动词之前表否定,例如:na gacchati(他不去)。

疑问句:疑问句以“api”、“api nu”或“ki”开头。“ki”甚至可以放在句子的末尾,例如:api gacchasi? api nu gacchasi? kiṃ gacchasi? gacchasi kiṃ?(你去吗?)

独立式[1](i)tvā

巴利语的独立式表达“已经走了”或“走后”,例如So tatra gantvā idha āgacchati (他去了那里,又回到这里),(他去那里后,来到这里),或者(他去了那里,并来到这里)。So tatra gantvā idha āgacchi(去了那里后,他来到了这里),或者(他去了那里并来了这里)。

So tatra gantvā idha āgacchissati(去了那里,他将会来这里),或者(他将会去那里并且来这里。即:他将会去那里,然后回来。)在这些句子中,gantvā是(gacchati的)独立式。

不定式(表目的)

So idha vasituṃ icchati(他想要,喜欢,希望留在这里。)在这里,“vasitu”是vasati(他居住,他停留,他生活)的不定式。 一般来说,不定式位于限定动词或谓语分词之前。

词根

动词现在式

独立式

不定式

√vas

vasati他住

vasitvā住了

vasitu为了住

√gam

gacchati他去

gantvā去了

gantu为了去

tiṭṭhati他站

ṭhatvā站了

ṭhātu为了站

ud+√ṭhā起来

uṭṭhahati, uṭṭhāti他起来

uṭṭhahitvā, uṭṭhāya起来了

uṭṭhahituṃ, uṭṭhātu为了起来

ni+√sad[2]

nisīdati

nisīditvā

nisīditu

ā+√gam[3]

āgacchati

āgantvā, āgamma

āgantu

√si睡,躺

sayati

sayitvā

sayitu

apa+√gam离开

apagacchati

apagantvā

apagantu

pa+√ap
 
到达,靠近

pāpuṇāti, pappoti

pāpuṇitvā, pappuyya, patvā

pāpuṇituṃ, pappotu

ud+√gam上升

uggacchati

uggantvā, uggamma

uggantu

√ñā知道,明白

jānāti

jānitvā, ñatvā

jānituṃ, nātu

√ji征服,赢

jināti

jinitvā, jetvā

jinituṃ, jetu

√su

suṇāti

suṇitvā, sutvā

suṇituṃ, sotu

√cur偷,抢

coreti

coretvā

coretu

√rud

rudati, rodati

ruditvā, roditvā

rudituṃ,rodituṃ

√bhū培育

bhāveti

bhāvetvā

bhāvetu

√bhū成为,是

bhavati

bhavitvā

bhavitu

√chād掩盖

chādeti

chādetvā

chādetu

√tan伸展

tanoti

tanitvā

taritu

√ci收集

cināti

cinitvā

cinitu

√eti

eti

etvā

etu

√kas

kasati

kasitvā

kasitu

√vap播种

vapati

vapitvā

vapitu

√dis, √pass看见

passati

passitvā, disvā

passitu, daṭṭhu

√vad

vadati

vaditvā

vaditu

√ghā

ghāyati

ghāyitvā

ghāyitu

√svad

sāyati

sāyitvā

sāyitu

√phus碰触

phusati

phusitvā

phusitu

√cint

cinteti

cintetvā

cintetu

√kī

kiṇāti

kiṇitvā, ketvā

kiṇituṃ, ketu

vi+√kī(卖)

vikkiṇāti

vikkiṇitvā, vikkiṇiya

vikkiṇituṃ, vikketu

√dis(宣讲)

deseti

desetvā

desetu

√pac

pacati

pacitvā

pacitu

√bhuj吃,享用

bhuñjati

bhuñjitvā, bhutvā

bhuñjituṃ, bhottu

√daṇ惩罚

daṇḍayati

daṇḍayitvā

daṇḍayitu

√dhāv

dhāvati

dhāvitvā

dhāvitu

√kar做,制作,工作

karoti

karitvā, katvā

karituṃ, kātu

√han杀,伤害

hanti, hanati

hantvā, hanitvā

hantu

anu+√sās劝告

anusāsati

anusāsiya, anusāsitvā

anusāsitu

√jīv生活

jīvati

jīvitvā

jīvitu

√pā

pivati

pivitvā

pivitu

1:有时独立式后面会添加后缀“na”:vasitvāna, gantvāna, ṭhatvāna

2:当动词词根前有前缀时,可以将后缀“-ya”添加到动词词根后形成独立式,例如:ud + ṭhā + ya = uṭṭhāya; ni + sad + ya = nisajja; ā + gam + ya = āgamma

词汇:

ajja:今天             suve:明天           :她          āma:是的

[1] 有的书籍翻译为“动名词”或“连续体”。但巴利里的独立式并不能像名词一样变格。

[2] Sad在词干里变成了sīd

[3] Gam变成了gacch


译自Pali Made Easy

——Ānanda Maitreya 老著

——文喜比库中译 刘丽文博士校对



愿国泰民安!

正法久住!

一切众生安稳快乐!




欢喜觉悟
太多干货,请自备茶水
 最新文章